Original

उत्थाय बहवो येन मृगयायां जनाधिपाः ।निहताः परमेष्वासास्तस्माद्वध्यस्त्वयं मृगः ॥ ३८ ॥

Segmented

उत्थाय बहवो येन मृगयायाम् जनाधिपाः निहताः परम-इष्वासाः तस्माद् वध्यस् त्व् अयम् मृगः

Analysis

Word Lemma Parse
उत्थाय उत्था pos=vi
बहवो बहु pos=a,g=m,c=1,n=p
येन यद् pos=n,g=m,c=3,n=s
मृगयायाम् मृगया pos=n,g=f,c=7,n=s
जनाधिपाः जनाधिप pos=n,g=m,c=1,n=p
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
परम परम pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
तस्माद् तस्मात् pos=i
वध्यस् वध् pos=va,g=m,c=1,n=s,f=krtya
त्व् तु pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
मृगः मृग pos=n,g=m,c=1,n=s