Original

एतेन हि नृशंसेन मारीचेनाकृतात्मना ।वने विचरता पूर्वं हिंसिता मुनिपुंगवाः ॥ ३७ ॥

Segmented

एतेन हि नृशंसेन मारीचेन अकृतात्मना वने विचरता पूर्वम् हिंसिता मुनि-पुंगवाः

Analysis

Word Lemma Parse
एतेन एतद् pos=n,g=n,c=3,n=s
हि हि pos=i
नृशंसेन नृशंस pos=a,g=m,c=3,n=s
मारीचेन मारीच pos=n,g=m,c=3,n=s
अकृतात्मना अकृतात्मन् pos=a,g=m,c=3,n=s
वने वन pos=n,g=n,c=7,n=s
विचरता विचर् pos=va,g=m,c=3,n=s,f=part
पूर्वम् पूर्वम् pos=i
हिंसिता हिंस् pos=va,g=m,c=1,n=p,f=part
मुनि मुनि pos=n,comp=y
पुंगवाः पुंगव pos=n,g=m,c=1,n=p