Original

एष चैव मृगः श्रीमान्यश्च दिव्यो नभश्चरः ।उभावेतौ मृगौ दिव्यौ तारामृगमहीमृगौ ॥ ३५ ॥

Segmented

एष च एव मृगः श्रीमान् यः च दिव्यो नभश्चरः उभाव् एतौ मृगौ दिव्यौ तारामृग-महीमृगौ

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
मृगः मृग pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
दिव्यो दिव्य pos=a,g=m,c=1,n=s
नभश्चरः नभश्चर pos=n,g=m,c=1,n=s
उभाव् उभ् pos=n,g=m,c=1,n=d
एतौ एतद् pos=n,g=m,c=1,n=d
मृगौ मृग pos=n,g=m,c=1,n=d
दिव्यौ दिव्य pos=a,g=m,c=1,n=d
तारामृग तारामृग pos=n,comp=y
महीमृगौ महीमृग pos=n,g=m,c=1,n=d