Original

एतस्य मृगरत्नस्य परार्ध्ये काञ्चनत्वचि ।उपवेक्ष्यति वैदेही मया सह सुमध्यमा ॥ ३३ ॥

Segmented

एतस्य मृग-रत्नस्य परार्ध्ये काञ्चन-त्वचि उपवेक्ष्यति वैदेही मया सह सुमध्यमा

Analysis

Word Lemma Parse
एतस्य एतद् pos=n,g=n,c=6,n=s
मृग मृग pos=n,comp=y
रत्नस्य रत्न pos=n,g=n,c=6,n=s
परार्ध्ये परार्ध्य pos=a,g=m,c=7,n=s
काञ्चन काञ्चन pos=n,comp=y
त्वचि त्वच् pos=n,g=f,c=7,n=s
उपवेक्ष्यति उपविश् pos=v,p=3,n=s,l=lrt
वैदेही वैदेही pos=n,g=f,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i
सुमध्यमा सुमध्यमा pos=n,g=f,c=1,n=s