Original

अर्थी येनार्थकृत्येन संव्रजत्यविचारयन् ।तमर्थमर्थशास्त्रज्ञः प्राहुरर्थ्याश्च लक्ष्मण ॥ ३२ ॥

Segmented

अर्थी येन अर्थ-कृत्येन संव्रजत्य् अविचारयन् तम् अर्थम् अर्थशास्त्र-ज्ञः प्राहुः अर्थ्याः च लक्ष्मण

Analysis

Word Lemma Parse
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
येन यद् pos=n,g=n,c=3,n=s
अर्थ अर्थ pos=n,comp=y
कृत्येन कृत्य pos=n,g=n,c=3,n=s
संव्रजत्य् संव्रज् pos=v,p=3,n=s,l=lat
अविचारयन् अविचारयत् pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अर्थशास्त्र अर्थशास्त्र pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
अर्थ्याः अर्थ्य pos=a,g=m,c=1,n=p
pos=i
लक्ष्मण लक्ष्मण pos=n,g=m,c=8,n=s