Original

तत्सारमखिलं नॄणां धनं निचयवर्धनम् ।मनसा चिन्तितं सर्वं यथा शुक्रस्य लक्ष्मण ॥ ३१ ॥

Segmented

तत् सारम् अखिलम् नॄणाम् धनम् निचय-वर्धनम् मनसा चिन्तितम् सर्वम् यथा शुक्रस्य लक्ष्मण

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
सारम् सार pos=n,g=n,c=1,n=s
अखिलम् अखिल pos=a,g=n,c=1,n=s
नॄणाम् नृ pos=n,g=m,c=6,n=p
धनम् धन pos=n,g=n,c=1,n=s
निचय निचय pos=n,comp=y
वर्धनम् वर्धन pos=a,g=n,c=1,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
चिन्तितम् चिन्तय् pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
यथा यथा pos=i
शुक्रस्य शुक्र pos=n,g=n,c=6,n=s
लक्ष्मण लक्ष्मण pos=n,g=m,c=8,n=s