Original

तयाहूतौ नरव्याघ्रौ वैदेह्या रामलक्ष्मणौ ।वीक्षमाणौ तु तं देशं तदा ददृशतुर्मृगम् ॥ ३ ॥

Segmented

तया आहूतौ नर-व्याघ्रौ वैदेह्या राम-लक्ष्मणौ वीक्षमाणौ तु तम् देशम् तदा ददृशतुः मृगम्

Analysis

Word Lemma Parse
तया तद् pos=n,g=f,c=3,n=s
आहूतौ आह्वा pos=va,g=m,c=1,n=d,f=part
नर नर pos=n,comp=y
व्याघ्रौ व्याघ्र pos=n,g=m,c=1,n=d
वैदेह्या वैदेही pos=n,g=f,c=3,n=s
राम राम pos=n,comp=y
लक्ष्मणौ लक्ष्मण pos=n,g=m,c=1,n=d
वीक्षमाणौ वीक्ष् pos=va,g=m,c=1,n=d,f=part
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
तदा तदा pos=i
ददृशतुः दृश् pos=v,p=3,n=d,l=lit
मृगम् मृग pos=n,g=m,c=2,n=s