Original

मांसहेतोरपि मृगान्विहारार्थं च धन्विनः ।घ्नन्ति लक्ष्मण राजानो मृगयायां महावने ॥ २९ ॥

Segmented

मांस-हेतोः अपि मृगान् विहार-अर्थम् च धन्विनः घ्नन्ति लक्ष्मण राजानो मृगयायाम् महा-वने

Analysis

Word Lemma Parse
मांस मांस pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
अपि अपि pos=i
मृगान् मृग pos=n,g=m,c=2,n=p
विहार विहार pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
धन्विनः धन्विन् pos=a,g=m,c=1,n=p
घ्नन्ति हन् pos=v,p=3,n=p,l=lat
लक्ष्मण लक्ष्मण pos=n,g=m,c=8,n=s
राजानो राजन् pos=n,g=m,c=1,n=p
मृगयायाम् मृगया pos=n,g=f,c=7,n=s
महा महत् pos=a,comp=y
वने वन pos=n,g=n,c=7,n=s