Original

कस्य रूपमिदं दृष्ट्वा जाम्बूनदमयप्रभम् ।नानारत्नमयं दिव्यं न मनो विस्मयं व्रजेत् ॥ २८ ॥

Segmented

कस्य रूपम् इदम् दृष्ट्वा जाम्बूनद-मय-प्रभम् नाना रत्न-मयम् दिव्यम् न मनो विस्मयम् व्रजेत्

Analysis

Word Lemma Parse
कस्य pos=n,g=m,c=6,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
जाम्बूनद जाम्बूनद pos=n,comp=y
मय मय pos=a,comp=y
प्रभम् प्रभा pos=n,g=n,c=2,n=s
नाना नाना pos=i
रत्न रत्न pos=n,comp=y
मयम् मय pos=a,g=m,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
pos=i
मनो मनस् pos=n,g=n,c=1,n=s
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
व्रजेत् व्रज् pos=v,p=3,n=s,l=vidhilin