Original

पश्यास्य जृम्भमाणस्य दीप्तामग्निशिखोपमाम् ।जिह्वां मुखान्निःसरन्तीं मेघादिव शतह्रदाम् ॥ २६ ॥

Segmented

पश्य अस्य जृम्भमाणस्य दीप्ताम् अग्नि-शिखा-उपमाम् जिह्वाम् मुखान् निःसरन्तीम् मेघाद् इव शतह्रदाम्

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
अस्य इदम् pos=n,g=m,c=6,n=s
जृम्भमाणस्य जृम्भ् pos=va,g=m,c=6,n=s,f=part
दीप्ताम् दीप् pos=va,g=f,c=2,n=s,f=part
अग्नि अग्नि pos=n,comp=y
शिखा शिखा pos=n,comp=y
उपमाम् उपम pos=a,g=f,c=2,n=s
जिह्वाम् जिह्वा pos=n,g=f,c=2,n=s
मुखान् मुख pos=n,g=n,c=5,n=s
निःसरन्तीम् निःसृ pos=va,g=f,c=2,n=s,f=part
मेघाद् मेघ pos=n,g=m,c=5,n=s
इव इव pos=i
शतह्रदाम् शतह्रदा pos=n,g=f,c=2,n=s