Original

प्रतिलोमानुलोमाश्च रुचिरा रोमराजयः ।शोभन्ते मृगमाश्रित्य चित्राः कनकबिन्दुभिः ॥ २५ ॥

Segmented

प्रतिलोम-अनुलोमाः च रुचिरा रोम-राजयः शोभन्ते मृगम् आश्रित्य चित्राः कनक-बिन्दुभिः

Analysis

Word Lemma Parse
प्रतिलोम प्रतिलोम pos=a,comp=y
अनुलोमाः अनुलोम pos=a,g=f,c=1,n=p
pos=i
रुचिरा रुचिर pos=a,g=f,c=1,n=p
रोम रोमन् pos=n,comp=y
राजयः राजि pos=n,g=f,c=1,n=p
शोभन्ते शुभ् pos=v,p=3,n=p,l=lat
मृगम् मृग pos=n,g=m,c=2,n=s
आश्रित्य आश्रि pos=vi
चित्राः चित्र pos=a,g=f,c=1,n=p
कनक कनक pos=n,comp=y
बिन्दुभिः बिन्दु pos=n,g=m,c=3,n=p