Original

न वने नन्दनोद्देशे न चैत्ररथसंश्रये ।कुतः पृथिव्यां सौमित्रे योऽस्य कश्चित्समो मृगः ॥ २४ ॥

Segmented

न वने नन्दन-उद्देशे न चैत्ररथ-संश्रये कुतः पृथिव्याम् सौमित्रे यो ऽस्य कश्चित् समो मृगः

Analysis

Word Lemma Parse
pos=i
वने वन pos=n,g=n,c=7,n=s
नन्दन नन्दन pos=n,comp=y
उद्देशे उद्देश pos=n,g=m,c=7,n=s
pos=i
चैत्ररथ चैत्ररथ pos=n,comp=y
संश्रये संश्रय pos=n,g=m,c=7,n=s
कुतः कुतस् pos=i
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
सौमित्रे सौमित्रि pos=n,g=m,c=8,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
समो सम pos=n,g=m,c=1,n=s
मृगः मृग pos=n,g=m,c=1,n=s