Original

पश्य लक्ष्मण वैदेह्याः स्पृहां मृगगतामिमाम् ।रूपश्रेष्ठतया ह्येष मृगोऽद्य न भविष्यति ॥ २३ ॥

Segmented

पश्य लक्ष्मण वैदेह्याः स्पृहाम् मृग-गताम् इमाम् रूप-श्रेष्ठ-तया ह्य् एष मृगो ऽद्य न भविष्यति

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
लक्ष्मण लक्ष्मण pos=n,g=m,c=8,n=s
वैदेह्याः वैदेही pos=n,g=f,c=6,n=s
स्पृहाम् स्पृहा pos=n,g=f,c=2,n=s
मृग मृग pos=n,comp=y
गताम् गम् pos=va,g=f,c=2,n=s,f=part
इमाम् इदम् pos=n,g=f,c=2,n=s
रूप रूप pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,comp=y
तया ता pos=n,g=f,c=3,n=s
ह्य् हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
मृगो मृग pos=n,g=m,c=1,n=s
ऽद्य अद्य pos=i
pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt