Original

एवं सीतावचः श्रुत्वा दृष्ट्वा च मृगमद्भुतम् ।उवाच राघवो हृष्टो भ्रातरं लक्ष्मणं वचः ॥ २२ ॥

Segmented

एवम् सीता-वचः श्रुत्वा दृष्ट्वा च मृगम् अद्भुतम् उवाच राघवो हृष्टो भ्रातरम् लक्ष्मणम् वचः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
सीता सीता pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
दृष्ट्वा दृश् pos=vi
pos=i
मृगम् मृग pos=n,g=m,c=2,n=s
अद्भुतम् अद्भुत pos=a,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
राघवो राघव pos=n,g=m,c=1,n=s
हृष्टो हृष् pos=va,g=m,c=1,n=s,f=part
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s