Original

कामवृत्तमिदं रौद्रं स्त्रीणामसदृशं मतम् ।वपुषा त्वस्य सत्त्वस्य विस्मयो जनितो मम ॥ २० ॥

Segmented

काम-वृत्तम् इदम् रौद्रम् स्त्रीणाम् असदृशम् मतम् वपुषा त्व् अस्य सत्त्वस्य विस्मयो जनितो मम

Analysis

Word Lemma Parse
काम काम pos=n,comp=y
वृत्तम् वृत् pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
रौद्रम् रौद्र pos=a,g=n,c=1,n=s
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
असदृशम् असदृश pos=a,g=n,c=1,n=s
मतम् मन् pos=va,g=n,c=1,n=s,f=part
वपुषा वपुस् pos=n,g=n,c=3,n=s
त्व् तु pos=i
अस्य इदम् pos=n,g=n,c=6,n=s
सत्त्वस्य सत्त्व pos=n,g=n,c=6,n=s
विस्मयो विस्मय pos=n,g=m,c=1,n=s
जनितो जनय् pos=va,g=m,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s