Original

प्रहृष्टा चानवद्याङ्गी मृष्टहाटकवर्णिनी ।भर्तारमपि चाक्रन्दल्लक्ष्मणं चैव सायुधम् ॥ २ ॥

Segmented

प्रहृष्टा च अनवद्य-अङ्गी मृष्ट-हाटक-वर्णिन् भर्तारम् अपि च अक्रन्दत् लक्ष्मणम् च एव स आयुधम्

Analysis

Word Lemma Parse
प्रहृष्टा प्रहृष् pos=va,g=f,c=1,n=s,f=part
pos=i
अनवद्य अनवद्य pos=a,comp=y
अङ्गी अङ्ग pos=a,g=f,c=1,n=s
मृष्ट मृज् pos=va,comp=y,f=part
हाटक हाटक pos=n,comp=y
वर्णिन् वर्णिन् pos=a,g=f,c=1,n=s
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
अपि अपि pos=i
pos=i
अक्रन्दत् क्रन्द् pos=v,p=3,n=s,l=lan
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
pos=i
आयुधम् आयुध pos=n,g=m,c=2,n=s