Original

निहतस्यास्य सत्त्वस्य जाम्बूनदमयत्वचि ।शष्पबृस्यां विनीतायामिच्छाम्यहमुपासितुम् ॥ १९ ॥

Segmented

निहतस्य अस्य सत्त्वस्य जाम्बूनद-मय-त्वचि शष्प-बृस्याम् विनीतायाम् इच्छाम्य् अहम् उपासितुम्

Analysis

Word Lemma Parse
निहतस्य निहन् pos=va,g=n,c=6,n=s,f=part
अस्य इदम् pos=n,g=n,c=6,n=s
सत्त्वस्य सत्त्व pos=n,g=n,c=6,n=s
जाम्बूनद जाम्बूनद pos=n,comp=y
मय मय pos=a,comp=y
त्वचि त्वच् pos=n,g=f,c=7,n=s
शष्प शष्प pos=n,comp=y
बृस्याम् बृसी pos=n,g=f,c=7,n=s
विनीतायाम् विनी pos=va,g=f,c=7,n=s,f=part
इच्छाम्य् इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
उपासितुम् उपास् pos=vi