Original

जीवन्न यदि तेऽभ्येति ग्रहणं मृगसत्तमः ।अजिनं नरशार्दूल रुचिरं मे भविष्यति ॥ १८ ॥

Segmented

जीवन् न यदि ते ऽभ्येति ग्रहणम् मृग-सत्तमः अजिनम् नर-शार्दूल रुचिरम् मे भविष्यति

Analysis

Word Lemma Parse
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
pos=i
यदि यदि pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽभ्येति अभी pos=v,p=3,n=s,l=lat
ग्रहणम् ग्रहण pos=n,g=n,c=2,n=s
मृग मृग pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
अजिनम् अजिन pos=n,g=n,c=1,n=s
नर नर pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
रुचिरम् रुचिर pos=a,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt