Original

भरतस्यार्यपुत्रस्य श्वश्रूणां मम च प्रभो ।मृगरूपमिदं दिव्यं विस्मयं जनयिष्यति ॥ १७ ॥

Segmented

भरतस्य आर्य-पुत्रस्य श्वश्रूणाम् मम च प्रभो मृग-रूपम् इदम् दिव्यम् विस्मयम् जनयिष्यति

Analysis

Word Lemma Parse
भरतस्य भरत pos=n,g=m,c=6,n=s
आर्य आर्य pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
श्वश्रूणाम् श्वश्रू pos=n,g=f,c=6,n=p
मम मद् pos=n,g=,c=6,n=s
pos=i
प्रभो प्रभु pos=n,g=m,c=8,n=s
मृग मृग pos=n,comp=y
रूपम् रूप pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
जनयिष्यति जनय् pos=v,p=3,n=s,l=lrt