Original

समाप्तवनवासानां राज्यस्थानां च नः पुनः ।अन्तःपुरविभूषार्थो मृग एष भविष्यति ॥ १६ ॥

Segmented

समाप्त-वन-वासानाम् राज्य-स्थानाम् च नः पुनः अन्तःपुर-विभूषा-अर्थः मृग एष भविष्यति

Analysis

Word Lemma Parse
समाप्त समाप् pos=va,comp=y,f=part
वन वन pos=n,comp=y
वासानाम् वास pos=n,g=m,c=6,n=p
राज्य राज्य pos=n,comp=y
स्थानाम् स्थ pos=a,g=m,c=6,n=p
pos=i
नः मद् pos=n,g=,c=6,n=p
पुनः पुनर् pos=i
अन्तःपुर अन्तःपुर pos=n,comp=y
विभूषा विभूषा pos=n,comp=y
अर्थः अर्थ pos=n,g=m,c=1,n=s
मृग मृग pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt