Original

यदि ग्रहणमभ्येति जीवन्नेव मृगस्तव ।आश्चर्यभूतं भवति विस्मयं जनयिष्यति ॥ १५ ॥

Segmented

यदि ग्रहणम् अभ्येति जीवन्न् एव मृगस् तव आश्चर्य-भूतम् भवति विस्मयम् जनयिष्यति

Analysis

Word Lemma Parse
यदि यदि pos=i
ग्रहणम् ग्रहण pos=n,g=n,c=2,n=s
अभ्येति अभी pos=v,p=3,n=s,l=lat
जीवन्न् जीव् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
मृगस् मृग pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
आश्चर्य आश्चर्य pos=n,comp=y
भूतम् भू pos=va,g=n,c=1,n=s,f=part
भवति भू pos=v,p=3,n=s,l=lat
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
जनयिष्यति जनय् pos=v,p=3,n=s,l=lrt