Original

नानावर्णविचित्राङ्गो रत्नबिन्दुसमाचितः ।द्योतयन्वनमव्यग्रं शोभते शशिसंनिभः ॥ १३ ॥

Segmented

नाना वर्ण-विचित्र-अङ्गः रत्न-बिन्दु-समाचितः द्योतयन् वनम् अव्यग्रम् शोभते शशि-संनिभः

Analysis

Word Lemma Parse
नाना नाना pos=i
वर्ण वर्ण pos=n,comp=y
विचित्र विचित्र pos=a,comp=y
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
रत्न रत्न pos=n,comp=y
बिन्दु बिन्दु pos=n,comp=y
समाचितः समाचि pos=va,g=m,c=1,n=s,f=part
द्योतयन् द्योतय् pos=va,g=m,c=1,n=s,f=part
वनम् वन pos=n,g=n,c=2,n=s
अव्यग्रम् अव्यग्र pos=a,g=n,c=2,n=s
शोभते शुभ् pos=v,p=3,n=s,l=lat
शशि शशिन् pos=n,comp=y
संनिभः संनिभ pos=a,g=m,c=1,n=s