Original

न चास्य सदृशो राजन्दृष्टपूर्वो मृगः पुरा ।तेजसा क्षमया दीप्त्या यथायं मृगसत्तमः ॥ १२ ॥

Segmented

न च अस्य सदृशो राजन् दृष्ट-पूर्वः मृगः पुरा तेजसा क्षमया दीप्त्या यथा अयम् मृग-सत्तमः

Analysis

Word Lemma Parse
pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
सदृशो सदृश pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
दृष्ट दृश् pos=va,comp=y,f=part
पूर्वः पूर्व pos=n,g=m,c=1,n=s
मृगः मृग pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s
क्षमया क्षमा pos=n,g=f,c=3,n=s
दीप्त्या दीप्ति pos=n,g=f,c=3,n=s
यथा यथा pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
मृग मृग pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s