Original

ऋक्षाः पृषतसंघाश्च वानराः किंनरास्तथा ।विचरन्ति महाबाहो रूपश्रेष्ठा महाबलाः ॥ ११ ॥

Segmented

ऋक्षाः पृषत-संघाः च वानराः किंनरास् तथा विचरन्ति महा-बाहो रूप-श्रेष्ठाः महा-बलाः

Analysis

Word Lemma Parse
ऋक्षाः ऋक्ष pos=n,g=m,c=1,n=p
पृषत पृषत pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
pos=i
वानराः वानर pos=n,g=m,c=1,n=p
किंनरास् किंनर pos=n,g=m,c=1,n=p
तथा तथा pos=i
विचरन्ति विचर् pos=v,p=3,n=p,l=lat
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
रूप रूप pos=n,comp=y
श्रेष्ठाः श्रेष्ठ pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p