Original

सा तं संप्रेक्ष्य सुश्रोणी कुसुमानि विचिन्वती ।हेमराजतवर्णाभ्यां पार्श्वाभ्यामुपशोभितम् ॥ १ ॥

Segmented

सा तम् सम्प्रेक्ष्य सुश्रोणी कुसुमानि विचिन्वती हेम-राजत-वर्णाभ्याम् पार्श्वाभ्याम् उपशोभितम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
सुश्रोणी सुश्रोणी pos=n,g=f,c=1,n=s
कुसुमानि कुसुम pos=n,g=n,c=2,n=p
विचिन्वती विचि pos=va,g=f,c=1,n=s,f=part
हेम हेमन् pos=n,comp=y
राजत राजत pos=n,comp=y
वर्णाभ्याम् वर्ण pos=n,g=m,c=3,n=d
पार्श्वाभ्याम् पार्श्व pos=n,g=m,c=3,n=d
उपशोभितम् उपशोभय् pos=va,g=m,c=2,n=s,f=part