Original

ततो रावणमारीचौ विमानमिव तं रथम् ।आरुह्य ययतुः शीघ्रं तस्मादाश्रममण्डलात् ॥ ७ ॥

Segmented

ततो रावण-मारीचौ विमानम् इव तम् रथम् आरुह्य ययतुः शीघ्रम् तस्माद् आश्रम-मण्डलात्

Analysis

Word Lemma Parse
ततो ततस् pos=i
रावण रावण pos=n,comp=y
मारीचौ मारीच pos=n,g=m,c=1,n=d
विमानम् विमान pos=n,g=n,c=2,n=s
इव इव pos=i
तम् तद् pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आरुह्य आरुह् pos=vi
ययतुः या pos=v,p=3,n=d,l=lit
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
तस्माद् तद् pos=n,g=m,c=5,n=s
आश्रम आश्रम pos=n,comp=y
मण्डलात् मण्डल pos=n,g=m,c=5,n=s