Original

आरुह्यतामयं शीघ्रं खगो रत्नविभूषितः ।मया सह रथो युक्तः पिशाचवदनैः खरैः ॥ ६ ॥

Segmented

आरुह्यताम् अयम् शीघ्रम् ख-गः रत्न-विभूषितः मया सह रथो युक्तः पिशाच-वदनैः खरैः

Analysis

Word Lemma Parse
आरुह्यताम् आरुह् pos=v,p=3,n=s,l=lot
अयम् इदम् pos=n,g=m,c=1,n=s
शीघ्रम् शीघ्रम् pos=i
pos=n,comp=y
गः pos=a,g=m,c=1,n=s
रत्न रत्न pos=n,comp=y
विभूषितः विभूषय् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i
रथो रथ pos=n,g=m,c=1,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
पिशाच पिशाच pos=n,comp=y
वदनैः वदन pos=n,g=m,c=3,n=p
खरैः खर pos=n,g=m,c=3,n=p