Original

एतच्छौण्डीर्ययुक्तं ते मच्छन्दादिव भाषितम् ।इदानीमसि मारीचः पूर्वमन्यो निशाचरः ॥ ५ ॥

Segmented

एतच् शौण्डीर्य-युक्तम् ते मद्-छन्दतः इव भाषितम् इदानीम् असि मारीचः पूर्वम् अन्यो निशाचरः

Analysis

Word Lemma Parse
एतच् एतद् pos=n,g=n,c=1,n=s
शौण्डीर्य शौण्डीर्य pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
मद् मद् pos=n,comp=y
छन्दतः छन्द pos=n,g=m,c=5,n=s
इव इव pos=i
भाषितम् भाष् pos=va,g=n,c=1,n=s,f=part
इदानीम् इदानीम् pos=i
असि अस् pos=v,p=2,n=s,l=lat
मारीचः मारीच pos=n,g=m,c=1,n=s
पूर्वम् पूर्वम् pos=i
अन्यो अन्य pos=n,g=m,c=1,n=s
निशाचरः निशाचर pos=n,g=m,c=1,n=s