Original

प्रहृष्टस्त्वभवत्तेन वचनेन स राक्षसः ।परिष्वज्य सुसंश्लिष्टमिदं वचनमब्रवीत् ॥ ४ ॥

Segmented

प्रहृष्टस् त्व् अभवत् तेन वचनेन स राक्षसः परिष्वज्य सु संश्लिष्टम् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
प्रहृष्टस् प्रहृष् pos=va,g=m,c=1,n=s,f=part
त्व् तु pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
तेन तद् pos=n,g=n,c=3,n=s
वचनेन वचन pos=n,g=n,c=3,n=s
तद् pos=n,g=m,c=1,n=s
राक्षसः राक्षस pos=n,g=m,c=1,n=s
परिष्वज्य परिष्वज् pos=vi
सु सु pos=i
संश्लिष्टम् संश्लिष् pos=va,g=n,c=2,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan