Original

अदृष्टपूर्वं दृष्ट्वा तं नानारत्नमयं मृगम् ।विस्मयं परमं सीता जगाम जनकात्मजा ॥ ३२ ॥

Segmented

अदृष्ट-पूर्वम् दृष्ट्वा तम् नाना रत्न-मयम् मृगम् विस्मयम् परमम् सीता जगाम जनकात्मजा

Analysis

Word Lemma Parse
अदृष्ट अदृष्ट pos=a,comp=y
पूर्वम् पूर्व pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
नाना नाना pos=i
रत्न रत्न pos=n,comp=y
मयम् मय pos=a,g=m,c=2,n=s
मृगम् मृग pos=n,g=m,c=2,n=s
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
सीता सीता pos=n,g=f,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
जनकात्मजा जनकात्मजा pos=n,g=f,c=1,n=s