Original

स च तां रामदयितां पश्यन्मायामयो मृगः ।विचचार ततस्तत्र दीपयन्निव तद्वनम् ॥ ३१ ॥

Segmented

स च ताम् राम-दयिताम् पश्यन् माया-मयः मृगः विचचार ततस् तत्र दीपयन्न् इव तद् वनम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
राम राम pos=n,comp=y
दयिताम् दयित pos=a,g=f,c=2,n=s
पश्यन् दृश् pos=va,g=m,c=1,n=s,f=part
माया माया pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
मृगः मृग pos=n,g=m,c=1,n=s
विचचार विचर् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
तत्र तत्र pos=i
दीपयन्न् दीपय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
तद् तद् pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s