Original

किं तु कर्तुं मया शक्यमेवं त्वयि दुरात्मनि ।एष गच्छाम्यहं तात स्वस्ति तेऽस्तु निशाचर ॥ ३ ॥

Segmented

किम् तु कर्तुम् मया शक्यम् एवम् त्वयि दुरात्मनि एष गच्छाम्य् अहम् तात स्वस्ति ते ऽस्तु निशाचर

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
तु तु pos=i
कर्तुम् कृ pos=vi
मया मद् pos=n,g=,c=3,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
एवम् एवम् pos=i
त्वयि त्वद् pos=n,g=,c=7,n=s
दुरात्मनि दुरात्मन् pos=a,g=m,c=7,n=s
एष एतद् pos=n,g=m,c=1,n=s
गच्छाम्य् गम् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
निशाचर निशाचर pos=n,g=m,c=8,n=s