Original

कुसुमान्यपचिन्वन्ती चचार रुचिरानना ।अनर्हारण्यवासस्य सा तं रत्नमयं मृगम् ।मुक्तामणिविचित्राङ्गं ददर्श परमाङ्गना ॥ २९ ॥

Segmented

कुसुमान्य् अपचिन्वन्ती चचार रुचिर-आनना अनर्हा अरण्य-वासस्य सा तम् रत्न-मयम् मृगम् मुक्ता-मणि-विचित्र-अङ्गम् ददर्श परम-अङ्गना

Analysis

Word Lemma Parse
कुसुमान्य् कुसुम pos=n,g=n,c=2,n=p
अपचिन्वन्ती अपचि pos=va,g=f,c=1,n=s,f=part
चचार चर् pos=v,p=3,n=s,l=lit
रुचिर रुचिर pos=a,comp=y
आनना आनन pos=n,g=f,c=1,n=s
अनर्हा अनर्ह pos=a,g=f,c=1,n=s
अरण्य अरण्य pos=n,comp=y
वासस्य वास pos=n,g=m,c=6,n=s
सा तद् pos=n,g=f,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
रत्न रत्न pos=n,comp=y
मयम् मय pos=a,g=m,c=2,n=s
मृगम् मृग pos=n,g=m,c=2,n=s
मुक्ता मुक्ता pos=n,comp=y
मणि मणि pos=n,comp=y
विचित्र विचित्र pos=a,comp=y
अङ्गम् अङ्ग pos=n,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
अङ्गना अङ्गना pos=n,g=f,c=1,n=s