Original

प्रच्छादनार्थं भावस्य न भक्षयति संस्पृशन् ।तस्मिन्नेव ततः काले वैदेही शुभलोचना ॥ २७ ॥

Segmented

प्रच्छादन-अर्थम् भावस्य न भक्षयति संस्पृशन् तस्मिन्न् एव ततः काले वैदेही शुभ-लोचना

Analysis

Word Lemma Parse
प्रच्छादन प्रच्छादन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
भावस्य भाव pos=n,g=m,c=6,n=s
pos=i
भक्षयति भक्षय् pos=v,p=3,n=s,l=lat
संस्पृशन् संस्पृश् pos=va,g=m,c=1,n=s,f=part
तस्मिन्न् तद् pos=n,g=m,c=7,n=s
एव एव pos=i
ततः ततस् pos=i
काले काल pos=n,g=m,c=7,n=s
वैदेही वैदेही pos=n,g=f,c=1,n=s
शुभ शुभ pos=a,comp=y
लोचना लोचन pos=n,g=f,c=1,n=s