Original

उपगम्य समाघ्राय विद्रवन्ति दिशो दश ।राक्षसः सोऽपि तान्वन्यान्मृगान्मृगवधे रतः ॥ २६ ॥

Segmented

उपगम्य समाघ्राय विद्रवन्ति दिशो दश राक्षसः सो ऽपि तान् वन्यान् मृगान् मृग-वधे रतः

Analysis

Word Lemma Parse
उपगम्य उपगम् pos=vi
समाघ्राय समाघ्रा pos=vi
विद्रवन्ति विद्रु pos=v,p=3,n=p,l=lat
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=n,c=2,n=s
राक्षसः राक्षस pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
तान् तद् pos=n,g=m,c=2,n=p
वन्यान् वन्य pos=a,g=m,c=2,n=p
मृगान् मृग pos=n,g=m,c=2,n=p
मृग मृग pos=n,comp=y
वधे वध pos=n,g=m,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part