Original

परिभ्रमति चित्राणि मण्डलानि विनिष्पतन् ।समुद्वीक्ष्य च सर्वे तं मृगा येऽन्ये वनेचराः ॥ २५ ॥

Segmented

परिभ्रमति चित्राणि मण्डलानि विनिष्पतन् समुद्वीक्ष्य च सर्वे तम् मृगा ये ऽन्ये वनेचराः

Analysis

Word Lemma Parse
परिभ्रमति परिभ्रम् pos=v,p=3,n=s,l=lat
चित्राणि चित्र pos=a,g=n,c=2,n=p
मण्डलानि मण्डल pos=n,g=n,c=2,n=p
विनिष्पतन् विनिष्पत् pos=va,g=m,c=1,n=s,f=part
समुद्वीक्ष्य समुद्वीक्ष् pos=vi
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
मृगा मृग pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
ऽन्ये अन्य pos=n,g=m,c=1,n=p
वनेचराः वनेचर pos=a,g=m,c=1,n=p