Original

मृगयूथैरनुगतः पुनरेव निवर्तते ।सीतादर्शनमाकाङ्क्षन्राक्षसो मृगतां गतः ॥ २४ ॥

Segmented

मृग-यूथैः अनुगतः पुनः एव निवर्तते सीता-दर्शनम् आकाङ्क्षन् राक्षसो मृग-ताम् गतः

Analysis

Word Lemma Parse
मृग मृग pos=n,comp=y
यूथैः यूथ pos=n,g=m,c=3,n=p
अनुगतः अनुगम् pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
एव एव pos=i
निवर्तते निवृत् pos=v,p=3,n=s,l=lat
सीता सीता pos=n,comp=y
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
आकाङ्क्षन् आकाङ्क्ष् pos=va,g=m,c=1,n=s,f=part
राक्षसो राक्षस pos=n,g=m,c=1,n=s
मृग मृग pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part