Original

पुनर्गत्वा निवृत्तश्च विचचार मृगोत्तमः ।गत्वा मुहूर्तं त्वरया पुनः प्रतिनिवर्तते ॥ २२ ॥

Segmented

पुनः गत्वा निवृत्तः च विचचार मृग-उत्तमः गत्वा मुहूर्तम् त्वरया पुनः प्रतिनिवर्तते

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
गत्वा गम् pos=vi
निवृत्तः निवृत् pos=va,g=m,c=1,n=s,f=part
pos=i
विचचार विचर् pos=v,p=3,n=s,l=lit
मृग मृग pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
गत्वा गम् pos=vi
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
त्वरया त्वरा pos=n,g=f,c=3,n=s
पुनः पुनर् pos=i
प्रतिनिवर्तते प्रतिनिवृत् pos=v,p=3,n=s,l=lat