Original

कदलीगृहकं गत्वा कर्णिकारानितस्ततः ।समाश्रयन्मन्दगतिः सीतासंदर्शनं तदा ॥ २० ॥

Segmented

कदली-गृहकम् गत्वा कर्णिकारान् इतस् ततः समाश्रयन् मन्द-गतिः सीता-संदर्शनम् तदा

Analysis

Word Lemma Parse
कदली कदल pos=n,comp=y
गृहकम् गृहक pos=n,g=n,c=2,n=s
गत्वा गम् pos=vi
कर्णिकारान् कर्णिकार pos=n,g=m,c=2,n=p
इतस् इतस् pos=i
ततः ततस् pos=i
समाश्रयन् समाश्रि pos=v,p=3,n=p,l=lan
मन्द मन्द pos=a,comp=y
गतिः गति pos=n,g=m,c=1,n=s
सीता सीता pos=n,comp=y
संदर्शनम् संदर्शन pos=n,g=n,c=2,n=s
तदा तदा pos=i