Original

दृष्टश्चाहं पुनस्तेन शरचापासिधारिणा ।मद्वधोद्यतशस्त्रेण विनष्टं जीवितं च मे ॥ २ ॥

Segmented

दृष्टः च अहम् पुनस् तेन शर-चाप-असि-धारिणा मद्-वध-उद्यत-शस्त्रेन विनष्टम् जीवितम् च मे

Analysis

Word Lemma Parse
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
pos=i
अहम् मद् pos=n,g=,c=1,n=s
पुनस् पुनर् pos=i
तेन तद् pos=n,g=m,c=3,n=s
शर शर pos=n,comp=y
चाप चाप pos=n,comp=y
असि असि pos=n,comp=y
धारिणा धारिन् pos=a,g=m,c=3,n=s
मद् मद् pos=n,comp=y
वध वध pos=n,comp=y
उद्यत उद्यम् pos=va,comp=y,f=part
शस्त्रेन शस्त्र pos=n,g=m,c=3,n=s
विनष्टम् विनश् pos=va,g=n,c=1,n=s,f=part
जीवितम् जीवित pos=n,g=n,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s