Original

प्रलोभनार्थं वैदेह्या नानाधातुविचित्रितम् ।विचरन्गच्छते सम्यक्शाद्वलानि समन्ततः ॥ १८ ॥

Segmented

प्रलोभन-अर्थम् वैदेह्या नाना धातु-विचित्रितम् विचरन् गच्छते सम्यक् शाद्वलानि समन्ततः

Analysis

Word Lemma Parse
प्रलोभन प्रलोभन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वैदेह्या वैदेही pos=n,g=f,c=6,n=s
नाना नाना pos=i
धातु धातु pos=n,comp=y
विचित्रितम् विचित्रित pos=a,g=n,c=2,n=s
विचरन् विचर् pos=va,g=m,c=1,n=s,f=part
गच्छते गम् pos=v,p=3,n=s,l=lat
सम्यक् सम्यक् pos=i
शाद्वलानि शाद्वल pos=n,g=n,c=2,n=p
समन्ततः समन्ततः pos=i