Original

वनं प्रज्वलयन्रम्यं रामाश्रमपदं च तत् ।मनोहरं दर्शनीयं रूपं कृत्वा स राक्षसः ॥ १७ ॥

Segmented

वनम् प्रज्वलयन् रम्यम् राम-आश्रम-पदम् च तत् मनोहरम् दर्शनीयम् रूपम् कृत्वा स राक्षसः

Analysis

Word Lemma Parse
वनम् वन pos=n,g=n,c=2,n=s
प्रज्वलयन् प्रज्वलय् pos=va,g=m,c=1,n=s,f=part
रम्यम् रम्य pos=a,g=n,c=2,n=s
राम राम pos=n,comp=y
आश्रम आश्रम pos=n,comp=y
पदम् पद pos=n,g=n,c=2,n=s
pos=i
तत् तद् pos=n,g=n,c=2,n=s
मनोहरम् मनोहर pos=a,g=n,c=2,n=s
दर्शनीयम् दृश् pos=va,g=n,c=2,n=s,f=krtya
रूपम् रूप pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
तद् pos=n,g=m,c=1,n=s
राक्षसः राक्षस pos=n,g=m,c=1,n=s