Original

मनोहरस्निग्धवर्णो रत्नैर्नानाविधैर्वृतः ।क्षणेन राक्षसो जातो मृगः परमशोभनः ॥ १६ ॥

Segmented

मनोहर-स्निग्ध-वर्णः रत्नैः नानाविधैः वृतः क्षणेन राक्षसो जातो मृगः परम-शोभनः

Analysis

Word Lemma Parse
मनोहर मनोहर pos=a,comp=y
स्निग्ध स्निग्ध pos=a,comp=y
वर्णः वर्ण pos=n,g=m,c=1,n=s
रत्नैः रत्न pos=n,g=n,c=3,n=p
नानाविधैः नानाविध pos=a,g=n,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part
क्षणेन क्षण pos=n,g=m,c=3,n=s
राक्षसो राक्षस pos=n,g=m,c=1,n=s
जातो जन् pos=va,g=m,c=1,n=s,f=part
मृगः मृग pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
शोभनः शोभन pos=a,g=m,c=1,n=s