Original

वैदूर्यसंकाशखुरस्तनुजङ्घः सुसंहतः ।इन्द्रायुधसवर्णेन पुच्छेनोर्ध्वं विराजितः ॥ १५ ॥

Segmented

इन्द्रायुध-सवर्णेन पुच्छेन ऊर्ध्वम् विराजितः

Analysis

Word Lemma Parse
इन्द्रायुध इन्द्रायुध pos=n,comp=y
सवर्णेन सवर्ण pos=a,g=m,c=3,n=s
पुच्छेन पुच्छ pos=n,g=m,c=3,n=s
ऊर्ध्वम् ऊर्ध्वम् pos=i
विराजितः विराज् pos=va,g=m,c=1,n=s,f=part