Original

किंचिदभ्युन्नत ग्रीव इन्द्रनीलनिभोदरः ।मधूकनिभपार्श्वश्च कञ्जकिञ्जल्कसंनिभः ॥ १४ ॥

Segmented

किंचिद् अभ्युन्नम्-ग्रीवः इन्द्रनील-निभ-उदरः मधूक-निभ-पार्श्वः च कञ्ज-किञ्जल्क-संनिभः

Analysis

Word Lemma Parse
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
अभ्युन्नम् अभ्युन्नम् pos=va,comp=y,f=part
ग्रीवः ग्रीवा pos=n,g=m,c=1,n=s
इन्द्रनील इन्द्रनील pos=n,comp=y
निभ निभ pos=a,comp=y
उदरः उदर pos=n,g=m,c=1,n=s
मधूक मधूक pos=n,comp=y
निभ निभ pos=a,comp=y
पार्श्वः पार्श्व pos=n,g=m,c=1,n=s
pos=i
कञ्ज कञ्ज pos=n,comp=y
किञ्जल्क किञ्जल्क pos=n,comp=y
संनिभः संनिभ pos=a,g=m,c=1,n=s