Original

मणिप्रवरशृङ्गाग्रः सितासितमुखाकृतिः ।रक्तपद्मोत्पलमुख इन्द्रनीलोत्पलश्रवाः ॥ १३ ॥

Segmented

मणि-प्रवर-शृङ्ग-अग्रः सित-असित-मुख-आकृतिः रक्त-पद्म-उत्पल-मुखः इन्द्रनील-उत्पल-श्रवाः

Analysis

Word Lemma Parse
मणि मणि pos=n,comp=y
प्रवर प्रवर pos=a,comp=y
शृङ्ग शृङ्ग pos=n,comp=y
अग्रः अग्र pos=n,g=m,c=1,n=s
सित सित pos=a,comp=y
असित असित pos=a,comp=y
मुख मुख pos=n,comp=y
आकृतिः आकृति pos=n,g=m,c=1,n=s
रक्त रक्त pos=a,comp=y
पद्म पद्म pos=n,comp=y
उत्पल उत्पल pos=n,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
इन्द्रनील इन्द्रनील pos=n,comp=y
उत्पल उत्पल pos=n,comp=y
श्रवाः श्रवस् pos=n,g=m,c=1,n=s