Original

स रावणवचः श्रुत्वा मारीचो राक्षसस्तदा ।मृगो भूत्वाश्रमद्वारि रामस्य विचचार ह ॥ १२ ॥

Segmented

स रावण-वचः श्रुत्वा मारीचो राक्षसस् तदा मृगो भूत्वा श्रम-द्वारि रामस्य विचचार ह

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
रावण रावण pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
मारीचो मारीच pos=n,g=m,c=1,n=s
राक्षसस् राक्षस pos=n,g=m,c=1,n=s
तदा तदा pos=i
मृगो मृग pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
श्रम श्रम pos=n,comp=y
द्वारि द्वार् pos=n,g=f,c=7,n=s
रामस्य राम pos=n,g=m,c=6,n=s
विचचार विचर् pos=v,p=3,n=s,l=lit
pos=i