Original

अवतीर्य रथात्तस्मात्ततः काञ्चनभूषणात् ।हस्ते गृहीत्वा मारीचं रावणो वाक्यमब्रवीत् ॥ १० ॥

Segmented

अवतीर्य रथात् तस्मात् ततः काञ्चन-भूषणात् हस्ते गृहीत्वा मारीचम् रावणो वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
अवतीर्य अवतृ pos=vi
रथात् रथ pos=n,g=m,c=5,n=s
तस्मात् तद् pos=n,g=m,c=5,n=s
ततः ततस् pos=i
काञ्चन काञ्चन pos=n,comp=y
भूषणात् भूषण pos=n,g=m,c=5,n=s
हस्ते हस्त pos=n,g=m,c=7,n=s
गृहीत्वा ग्रह् pos=vi
मारीचम् मारीच pos=n,g=m,c=2,n=s
रावणो रावण pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan