Original

एवमुक्त्वा तु परुषं मारीचो रावणं ततः ।गच्छावेत्यब्रवीद्दीनो भयाद्रात्रिंचरप्रभोः ॥ १ ॥

Segmented

एवम् उक्त्वा तु परुषम् मारीचो रावणम् ततः गच्छाव इति अब्रवीद् दीनो भयाद् रात्रिंचर-प्रभोः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
परुषम् परुष pos=a,g=n,c=2,n=s
मारीचो मारीच pos=n,g=m,c=1,n=s
रावणम् रावण pos=n,g=m,c=2,n=s
ततः ततस् pos=i
गच्छाव गम् pos=v,p=1,n=d,l=lot
इति इति pos=i
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
दीनो दीन pos=a,g=m,c=1,n=s
भयाद् भय pos=n,g=n,c=5,n=s
रात्रिंचर रात्रिंचर pos=n,comp=y
प्रभोः प्रभु pos=n,g=m,c=5,n=s