Original

चामरव्यजने चाग्र्ये रुक्मदण्डे महाधने ।गृहीते वननारीभ्यां धूयमाने च मूर्धनि ॥ ९ ॥

Segmented

चामर-व्यजने च अग्र्ये रुक्म-दण्डे महाधने गृहीते वन-नारी धूयमाने च मूर्धनि

Analysis

Word Lemma Parse
चामर चामर pos=n,comp=y
व्यजने व्यजन pos=n,g=n,c=2,n=d
pos=i
अग्र्ये अग्र्य pos=a,g=n,c=2,n=d
रुक्म रुक्म pos=n,comp=y
दण्डे दण्ड pos=n,g=n,c=2,n=d
महाधने महाधन pos=a,g=n,c=2,n=d
गृहीते ग्रह् pos=va,g=n,c=2,n=d,f=part
वन वन pos=n,comp=y
नारी नारी pos=n,g=f,c=3,n=d
धूयमाने धू pos=va,g=n,c=2,n=d,f=part
pos=i
मूर्धनि मूर्धन् pos=n,g=m,c=7,n=s